Category Archives: संस्कृत कविता

संस्कृत कविता : प्रेमसिंहासने राजितोऽयं जगत्

~निर्मोही व्यास~ प्रेम सृष्टेः परं सारमेकं महत् प्रेमसिंहासने राजितोऽयं जगत् इन्दुना सार्धमाह्लादिता चन्द्रिका भ्राजिता वारिवाहेन सौदामिनी अम्बरश्चुम्बति क्वापि नूनं धरां रागिणी यत्र त्तत्रैव वीणा–ध्वनिः

Posted in कविता, संस्कृत कविता | Tagged | Leave a comment

संस्कृत कविता : प्रेम कविता

~नरेन्द्र पराशर~ शरदा ज्योत्स्नया कान्ता वसन्तेन सुशोभिता चञ्चला चञ्चला चैव स्मिता भीता समाहिता । त्वमेका मृदुवाक्येन कोकिलानाञ्च कोकिला प्रकृत्यैव नता धीरा स्वभावेन शकुन्तला ।

Posted in संस्कृत कविता | Tagged | Leave a comment